Shiva Sutra Full Course (Hindi)

$800

|| श्री गुरु:।। || शाम्भवोपाय | |

शिवसूत्रविमरदिनी । [तुर

बन्ध इत्यनुवर्तते, योऽयं योनेरविश्वकारणस्य मायायाः संबन्धी वर्गः साक्षात्‌ पारम्पर्येण चः तद्धेतुको देहभुवनायारम्भी किथित्कतैताया- त्मककलादिक्षिलन्तस्तत्वसमूहः; तद्धपं मायी- यम्‌, तथा क्षैखयति सखखरूपावेदोन तत्तद्‌ वस्तु परिच्छिनत्तीति क्ल व्यापारः; शरीरं स्वरूपं यस्य तत्‌ कलारारीरं कार्म मरुमपि वन्ध इ- त्यथः । एतदपि

(निजाशुच्यासमथैस्य कतैव्येष्वभिलापिणः ।'

इत्यनेनैव संख्दीतम्‌ । यथा चैतत्‌ तथा अस्मदीयात्‌ स्पन्दानि्णयादवबोद्धग्यम्‌ । एषां च करादी्ौं किथित्कतैत्वादिरक्षणं स्वरूप- माणवमङ्भित्तिम्नं पंसामावरकतया भैरुत्वेन सिद्धमेव । यदुक्तं श्रीमत्खच्छन्दे ।

६२ स एव मायामूल इति मल्वन्धः ।

६३ कलयति खरूपमावेशयति ।

६४ वस्तुनि; वा तत्र तत्र प्रमातरि खकलनमेव कला ।

६५ तत्त्वानाम्‌, आदिना वि्याकाररागनियव्यादीनि गन्त । ६६ वस्वुतः आणवमेवेतरयोभैल्योर्भूरभूतमि्यथैः 1

६७ कलादीनि तत्वानि च मलान्येवेलयाशयः ।

सू० ३] प्रथम उन्मेषः । १५

भलर्मध्वस्तचेतन्यं कलाविद्यासमाभितम्‌ । रागेण रञ्जितात्मानं काटेन कलितं तथा ॥ नियत्या यमितं भूयः पुभावेनोपवरंहितम्‌ । भधानाशयसंपन्नं गुणत्रयसमन्वितम्‌ ॥ उद्धितत्वसमासीनमहङ्ारसमाहतम्‌ । मनसा बुद्धिकमोक्षेस्तन्मात्रः स्थूलभूतकरः । इति । कीर्ममटस्याप्यावरकठं श्रीमाछिनीवि- जये पदरितम्‌ शव्माधमीत्मकं कर्मं सुखदुःखादिलक्षणम्‌ |” इति । तदेतत्‌ मायीयं कार्म च मरम्‌

६८ शवातन्त्यदानिर्वोधस्य' दध्याुक्तटक्षणेनाणवमठेनैव प्रथमं चै- तन्यसंकोचः संजायते ।

६९ कटितं परिच्छिन्नम्‌ । यमितं नियमितम्‌ । पुंभावेन युरुषत- च्वेन । गुणेति गुणत्रयविमागेन । बुद्धिकरमेति, बुद्धीन्दरिथैः कमन्दिभेश्च | तन्मात्रैः, शब्दादिभिः । स्थूलभूतकः, किव्यन्तेः 1

७० इयत्पर्यन्तमाणवमायीयमलद्वयमेव प्रोक्तं भवतीत्याशयेनाह “का. मेति" यतः “गोपितखमदिभ्नोऽस्य संमोदादिस्मृतात्मनः ।

यः संकोचः स एवास्य आणवो मठ उच्यते ॥

ततः पटुञ्वुकन्यातिविोपितनिजस्थितेः ।

भूतदेदे सथितिर्यासौ मायीयो मल उच्यते ॥

यदन्तःकरणाधीनारच्धिकर्मेन्द्ियादिभिः ।

वदिर्व्याप्रियते कार्म मलमेतस्य तन्मतम्‌ ॥» शत्यध्यात्मनये ।

७१ ज्योतिष्टोमयाज्यदं खर्गगन्ता, अञ्चभकारी नरकगन्ता, इति द्विरूपं कार्मेमारकमेव ।

१६ शिवसूत्रविमरिनी । [सू 9 भभिननवेदयप्रथात्रैवं ' मायाख्यं जन्मभोगदम्‌ । कतेयैवोधे काम च ०१००००००००० |# इति श्रीभ्रयभिज्ञायाम्‌ आणवमरभित्तिकं संकुचिंतैविरिषटज्ञानतयेवोक्तम्‌ ॥ ३ ॥ अथ कथमस्याज्ञानात्मकन्ञान-योनिवर्ग-क- खाारीररूपस्य त्रिविधस्य मलस्य बन्धकलत्व- मियाह- ज्ञानाधिष्ठानं माका ॥ % ॥

यदेतत्‌ त्रिविधमरुखरूपम्‌ अप्रणैम्मन्यता- भिन्नवेयप्रथा-शुभाशुभवासनात्मकं विविधं ज्ञा- नरूपमुक्तम्‌; तस्य आदिक्ला्तरूपा अज्ञाता माता मातृकं विश्वजननी तत्तत्संङुचितवेदया- भासात्मनो ज्ञानस्य अणो ऽस्मिःक्षामः स्थरो वास्मि, अभ्रिष्टोमयाज्यस्मि, इयादितत्तदवि- कल्पकसाविकल्पकावभासपरामरौमर्येस्य तत्त-

७२ अत्र आणवे । ७२ सवै मला हि संङुचितविरिष्टज्ञानरूपा एव । ७४ अकारादिक्षकारान्तरूपा । ७५ अज्ञाता माता मातृका, अज्ञाते कः प्रत्ययः । इयमेव वन्धयित्ी, ज्ञाता चेत्‌ सि्युपपादिका । ७६ “अपूर्णोऽसि, इत्यादिना आणवमायीयकार्ममलान्युदाद्ियन्ते । ७७ स्थूलसृक्ष्मशब्दपरामर्शमयस्य ज्ञानस्य ।

सुर ४] प्रथम उन्मेषः । १७

दाचकरब्दाुवेर्धदयारेण शोक-स्मयदर्ष.रागा- दिरूपतामादधाना

करेन्ध्रचितिमध्यस्था व्रह्मपाशञावरम्बिकाः ।

पीटेशवयी महाधोरा मोहयन्ति युहहुः । इति श्रीतिमिरोद्षाटपोक्तनीदया क्ग-कलाद्- पिष्ठातवराह्यादिदाक्तिभ्रेणीदोभिनी श्रीसर्ववी- राद्यागमप्रसिद्धछिपिक्मसंनिवेशोत्थापिका अ- म्वा-ज्यषठा-रोद्री-वामीख्यराक्तिचकचुम्बिता श. क्तिरधिष्ात्री, तदधिष्ठानादेव हि अस््रऽभेदा- लुसंधिवन्ध्यत्वात्‌ क्षणमपि अलन्धविश्नान्ती- नै बदहिसुंखान्येव ज्ञानानि, इति युक्तैव शषां बन्धकत्वोक्तिः । एतच

७८ “न खोऽसि प्रत्ययो लोके यः शब्दानुगमादते इति-सित्या शब्दसंभिन्नमेव ज्ञानम्‌ ।

७९ के व्योभ्रि चिद्गगने या चितिः तन्मध्यखाः चिच्छकिरूपा एव । वस्तुतः ब्रह्मपार एव दुर््न्थरभेदयत्वात्‌ । ब्राद्याया घोरतरा ।

८० वर्गाः अष्टौ, कला निदृत्यादयः । सादिना पडष्वानः ।

८१९ अधोर-पोर-घोरतरात्मिका शक्तिभिः ।

८२ वामा एव पराशक्तिः, ठर्यातीता मातृकाशक्तिरिवयर्थः ।

८३ अन्तः पर्णादन्तायां योऽभेदानुसंभिश्रिदभेदपरामशं लदूलयत्वात्‌।

८४ ज्ञानानाम्‌ ।

१८ शिवसूत्रविमर्दीनी । [ सुर ५

श्ञब्दराशिसयुत्थस्य ००१०१ ०००११०००००० | इति कारिकया, (स्वरूपावरणे चास्य शक्तयः सततोत्थिताः 1" इति च कारिकया संख्हीतम्‌ ॥ ९ ॥ अथ एतद्रन्धप्ररामोपायसुपेयविश्नान्तिस- तचेमादिराति-

उद्यमो भैरवः ॥ ५ ॥

योऽयं ्रसरूपाया विमरौमय्याः संविदो गिति उच्छरनौत्मकपरपतिभोन्मज्जनरूप उद्यमः स एव सर्वराक्तिसार्मरस्येन अरोषवि- भरितत्वात्‌ सकरकल्पनाङुलालेकर्वखनमय- त्वाच्च भरव भैरवात्मकस्वस्वरूपाभिव्यक्तिहे-

८५ सतत्वं सपरमार्थम्‌ ।

८६ विश्वमयः प्रसरः विश्वोत्तीणैश्च संविद इत्यनेन अनुकत्तररूपस्य योऽयं विमर्शं आनन्दरूपः स उन्मेषः, खरूपविकास इयवे-रूपो विमर्शः। ८७ शक्तेिपातवशादाकस्िकी स्फुरत्तात्मकसवरूपप्रथा नवनवा ।

८८ समरखतापादनेन क्रोडीकारेणेकात्म्येन मयूराण्डरसवत्‌ ।

८९ संस्कारशेषस्यापि ।

९० धृतमायुरितिवत्‌ उद्यमस्य भैरवस्वरूपावभाखदेतत्वात्‌ उम प्व भैरव इति। भैरव इति भरणरवणवमनरूपः भीरूणामभयमिति व्युत्पत्या संसारिणामभयदः | भीभयं संसारत्रासः तया जनितो रव आक्रन्दः भीरवः

सू° ५५] प्रथम उन्मेषः । १९

चत्वात्‌ भक्तिभाजाम्‌ अन्तर्सुखेतत्तरवावधानः धनानां जायते, इत्युपदिष्टं भवति । उक्तं च श्रीमालिनीविजये

(आकि चिचिंन्तकस्येव गुरुणा भरतिवोधतः । जायते यः समावेशः शाम्भवोऽसाबुदीरितः ॥'

इति । अत्र हि रुणा पतिवोधतः' इत्यत्र

ततो जातः तदाक्रन्दवतां स्फुरितः अस्यैव भीरवस्य संसारभयविमदीनस्य अयं शक्तिपातवदेन उत्थापकः | भानि नक्षत्राणि ईरयतीति भीरः काटः तं वायन्तीति भीरवाः कालग्राससमाधिरतिका योगिनन्तेपामय- मिव्यान्तरः खभावः। भिये पदयुजनत्रासाय रवः शबव्दराशिसमुत्थाकारादि- कलाविमर्यो यासां सेचर्यादिसंविदेवीनां ता भीरवः तासामयं खामी भे- रवः । तथा भैरवो मीपणः संखारदत्तविधरनपर प्पवमागमेषु निरुक्तत्वात्‌ धीवृहस्पतिपादैः, शिवतनावन्वरथव्याख्यातखरूपत्वाचच । ९१ यदाहुराचार्याभिनवगुतपादाः

'अक्रिद्चिचिन्तकखेति विकल्पानुपयोगिता ।

तथा च ज्ञटिति चेयसमापत्तिनिंरूप्यते ॥

ख कथं भवतीत्याह रुखुणातिगरीयसा |

शेयामिमुखवोधेन दराक्‌प्ररूढत्वराकिना ॥

ठृतीयाये तसि व्याख्या वा वैयधिकरण्यत; ।

आवेशश्चास्वतन्त्रस्य स्वतद्रुपनिमजनात्‌ ॥

परतद्रूपता शम्भोराया शक्तयविभागिनः ।

तेनायमत्र वाक्यार्थो, विशेयं भ्रोन्मिपत्सयम्‌ ॥

न विना निश्चयेन द्राङ्‌ 1

मातारमधरीकुर्वन्‌ स्वां विभूतिं प्रदर्रायन्‌ ।

आसे छृदयनैरमैल्यातिशये तारतम्यतः |

इति ।

२० दिवसूत्रविमर्दिनी । [ सू ६

गुरुतः स्वस्मात्‌ प्रतिबोधतः इत्यस्यार्थो युरुभि- रादिष्टः । श्रीस्वच्छन्देऽपि उक्तम्‌

(आत्मनो भेरवं रूपं भौवयेदयस्तु पूरुषः ।

तस्य मत्रा भसिच्यन्ति नित्ययुक्तस्य सुन्दरि ॥॥' इति । भावनं हि अत्र अन्तसखोधेन्तृतापद- विमदीनमेव । एतच

“एकचिन्तामसक्तसखय यतः स्ादपरोदयः ।

उन्मेषः स तु विज्ञेयः सख्यं तयुपलक्षयेत्‌ +

इत्यनेन संखदीतम्‌ ॥ ५ ॥

एवं क्गिति परपतिभोन्मेषावष्टम्भोपायिकां मैरवसमापत्तिम्‌ अन्ञानवन्धपरदामेकरेतुं दद्य; एतत्परामरौपरकषीद्‌ व्युत्थानमपि भरान्तभेदा- वभासं भवतीत्याह--

शाक्तिचक्रसंधाने विश्वसंहारः ॥ ६॥

योऽयं परपरतिभोन्मजनात्मोद्यन्तृ तास्वभावो

भैरव उक्तः अस्यैव अन्तर्छक््यवहिरैष्टात्मतया निःरोषराक्तिचक्क्रमाक्रमाकोंमिणी अतिक्रा-

९२ भ्रमरकीटन्यायेन तन्मय एव परिशिष्यते इति ।

९३ उयन्तुरभावः उयन्तृता तस्य पदमुद्यमकर्वूत्वम्‌ 1

९४ परप्रतिभाभ्यासदा्व्यात्‌ ।

९५ क्रमः खष्टिरिथतिसंहाराणामाभासनिच्छेदनखभावः, अक्रमः युग-

सू° ६] प्रथम उन्मेषः । २१

न्तक्रमाक्रमातिरिक्तारिक्ततदुभयात्मेतयापि अ- भिधीयमानापि अनेतद्रूपा अनुत्तरा परा स्वात- च्यराक्तिः काप्यस्ति। यया स्वभित्तो मद्युदासात्‌ परभृति परपमातृषिश्रान्त्यन्तं श्रीमत्खष्टैधा- दिशक्तिचक्रस्फारणात्मा ऋीडेयमादरिता । तस्येतदाभासितस्य शक्तिचक्रस्य रहस्या्नाया- स्नातनीत्या यत्संधानं यथोचितक्रमविर्भदीनं तस्मिन्‌ सति; काराम्यादेश्वरमकरान्तस्य वि- शस्य संहारो; देहात्मतया बाह्यतया च अव- स्थितस्यापि सतः परसंविदिसाद्धावो भवती- त्यर्थः । उक्तं च श्रीभर्गरिखायाम्‌

श्रृत्युं च कारं च कलाकरापं विकारजालं भरतिपत्तिसात्म्यम्‌ । पत्तेषामवभासः, तौ क्रमाक्रमावाक्रामतीति करमाक्रमाक्रामिणी । यदुक्तं ज्ञानगभे (क्रमत्रयसमाश्रयव्यतिकरेण या संततं क्रमत्रितयलच्लनं विदधती विभात्युचकैः । क्रमेकवपुरक्रमप्रकृतिरेव या शोभते करोमि दि तामहं भगवतीं परां संविदम्‌ ॥› इति खष्टयादिक्रमत्रयरूपतामवभाखयन्त्यपि तदतिवतैनेन परिस्फुरन्ती क्रमाक्रमवपुः परैव अनाख्या पारमेश्वरी संवित्परामृष्टा भवव्यत्रेल्यर्थः । ९६ उमयात्मता कशपूर्णरूपता । ९७ खष्टयादिशक्तिचक्रस्य पराशक्तिरूपत्वमेवासतीत्यथः । ९८ प्रकाराविमर्शान्तर्गत एव क्रमो यत्र ।

२२ शिवसूत्रविमर्िनी । [ सू° ६

हेका्म्धनानात्म्यविकल्पजातं तदा स सर्वे कवटीकरोति ।॥ इति । श्रीमद्रीरावखावपि शयत्र सवै ख्यं यान्ति दह्यन्ते तवसं चयाः । तां चितिं पश्य कायस्थां कालानरसमत्विषम्‌ ॥' इति । श्रीमन्माछिनीविजयेऽपि “उच्ाररदितं व॑सत चेतसैव विचिन्तयन्‌ । यं समावेशमामोति शाक्तः सोऽत्राभिधीयते ॥”

इत्युक्त्या एतदेव भङ्भथा निरूपितम्‌ । एतच्च सद्ुरुचरणोपीसिनया अभिग्यक्तिमा- यातीति नाधिकनुन्मीलितम्‌ ।

९९ भिन्नानामात्मनाभेकात्म्यम्‌ ।

९०० स्वे तत्वसंचया; संस्काररोषतयापि ठीयन्ते इति । चितिं महारमशानम्‌,

१०१ वस्तु परावाग्रपम्‌, अत एवानुच्चारम्‌ , उच्वारास्पदं हि वैखरी । विचिन्तयज्निति शाक्तिचक्रवेयप्रकाशसमनन्तरमेव ्षगिति विमृशन्‌, ताद- ग्वेद्यविमदौनमेव शाक्त उपाय इत्यथ; ।

१०२ यथोक्तं केनापि

श्ञेयत्वमप्युपगता हृदये न रों शक्ताः प्रमूढमनसामुपदेशवाचः । आग्रैत्मादधति किं नलिनीदलानां शिष्टा निरन्तरतयापि नभोऽम्बुधाराः ॥ श सहुरूपाखयेवाभिव्यक्तिमायातीत्यरमायासदायिना वि- ॥ १०३ शक्तिचक्रानुखंधानं नाधिक्येन प्रकाशितमिति भावः ।

सू ७] प्रथम उन्मेषः । २३

एतदेव न्यस्योन्मेषनिमेषाभ्यां ˆ." "^" ˆ““ ““" ॥ इति, भ्यदा त्वेकज सरूढः ०००००००००००० ॥ इति च प्रथमचरमण्छोकाभ्यां संणृदीतम्‌॥ ६॥ एवमुपसंहटतविश्वस्य न समाधिव्युत्थान- भेदः कोऽपि इत्याह- जाभ्रस्स्वप्नसुषुप्तमेदे त॒याभोगसंभवः॥७॥ समनन्तरनिरूपयिष्यमाणानां जायत्स्वभ्रसु- षुसानां मेदे नानारूपे एथक्त्वावभासे 'उवययमो भेरवः” (१-५) इति लक्षितस्य स्फुरत्तात्मनः सवेदशानुस्यूतस्य तुर्यस्य य आभोगश्चमत्कारः तस्य संभवो नित्यमेव तुर्यचमत्कारमयत्वं भो- क्तमहायोगयुक्तस्य भवतीतयथः । केचित्‌ संभव इव्य॑त्रं संविदिति स्पष्टार्थं पठन्ति । एतच ¶्ययेनेद ; पुष्पसंकाशः समन्तादवभासते । आहादनसमूहेन नगदाह्वादयेरक्षणात्‌ ॥

१०४ लक्षणपर्यालोचितस्य ।

१०५ तुर्याभोगसंविदिति ।

१०६ अवीचौ वासोऽस्तु शिवपदे वा; न तस्य प्रकाश्चानन्द विच्छेदः यय भोगमयत्वात्‌, यथेन्दोस्व॒च्छावुच्छजगदाह्वादनं; सर्वत्र समतयाहा-

२४ शिवसू्रविमरिनी । [सु ८-९-१०

तद्देवि महायोगी यदा पथैटते महीम्‌ । ्ञानेन्दुकिरणेः सर्वैजगचितरे समस्तकम्‌ ॥ आह्ादयेत्समन्तात्तद बीच्यादिशिवान्तकम्‌ ।'

इत्यादिना श्रीचन्द्रज्ञाने जागरादौ तुर्याभो- गमयत्वं महायोगिनो दरदितम्‌ । स्पन्दे तु .नागरादिविभेदेऽपि "^ | इति कारिकया संखदीतम्‌ ॥ ७ ॥ एतजा्दादिच्रयं सूत्रत्रयेण रक्षयति--

ज्ञानं जायत्‌ ॥ ८ ॥ स्वप्नो विकस्पाः ॥ ९ ॥ अविवेको मायासोपुप्तम्‌ ॥ १० ॥

सर्वसौधारणा्थविषयं बाद्यन्द्रियजं ज्ञानं खोकस्य जायत्‌ जागरावस्था । ये तु मनोमा-

दनात्‌, जगदाहादनं च बाह्यचन्द्रवत्‌ सखरूपस्पूर्तिविभवात्मकं स्फुटमेवे तीयान्‌ अर्थोऽत्र विवक्षितः । १०७ एकस्यैव घटस्य निर्विकत्पसविकर्पकतया प्रमितिविषयीमवनं जाग्रत्खम, तत्रेव खरूपानभिज्ञानं सौपुसम्‌ । अन्यत्र त॒ "अक्षर्योऽ य्रहः पुंसां तजाग्रदिति कथ्यते । यत्तेर्बिनार्थस्मरणं मनसा सखभसंक्ञितम्‌ । यत्रा्स्मरणे न स्तस्तत्सोघुसमुदादतम्‌ ॥*

ति।

सू° ८-९ १०] प्रथम उन्मेषः । २५

जजन्या असाधारणार्थविषया विकल्पाः स एव स्व्नः स्वभावस्था; तस्य एवं-विधविकल्पघधा- नत्वात्‌ । यस्तु अविवेको विवेचनाभावोऽख्या- तिः; एतदेव मायारूपं मोहमयं सोषुस्म्‌ । सोषुसं लक्षयता षसङ्गात्‌ उच्छे्याया मायाया अपि स्वरू्थमुक्तम्‌ ।

इत्थमपि च ईदशोनाप्यनेन लक्षणेन तिस्- ष्वपि जागरादिदजशासु त्रैरूप्यमस्तीति दर्दि- तम्‌ । तथा चात्र यद्यत्‌ स्वभ्नदरोचितं परथ. ममविकल्पकं ज्ञानं सा जागरा । ये तु तत्र विकल्पाः स स्वनः । तर्वाविवेचनं सोपुस्तम्‌ । सोषुसे यव्यपि विकल्पा न संचेत्यन्ते; तथापि तत्मविविक्षोयां तथोचितजायज्ज्ञानमिव तदन-

न्तरं संस्कारकल्पविकल्परूपस्तदुचितः स्वभो-

किं च योग्यमभिध्रायेण प्रथमं तत्तद्धरंणारूपं ज्ानं जायत्‌, ततः तत्षत्ययप्रवाहरूपा वि-

१०८ मायास्वरूपं ठ सर्वत्र मुख्यतया मोहमयत्वेन निरूपितम्‌ । ` 1

१०९ तत्र सौयुते प्वेष्टुमिच्छायाम्‌ ।

११० धारणा ज्ञनप्रवाहस्पाः, अहं वायुरं वायुरं न्य इत्यादि-

प्रत्ययरूपः प्रवाहः | ॥1

२६ शिवसूत्रविमिनी । [ स्‌ ११

कल्पाः खभ्नः, याद्याहकभेदासंचेतनरूपश्च समाधिः सोषुक्षम्‌, इदयप्यनया वचोयुक्तया व~ रितम्‌ । अत एव श्रीपूवैशाखरे जागरादीनां परस्प॑रनुत्रेधक्ृतो योग्यभिध्रायेणापि मवुद्ध सुमरबुद्धं चः---* ॥'

इत्यादिनां मेदो निरूपितः ॥ < ॥ ९॥ १० ॥

एवं छोकयोग्यनुसारेण व्याख्याते जागरा- दित्रये शक्तिचक्रसंधानाद्धि श्वसंहारेण यस्य तु- यांभोगमयत्वमभेदव्यास्यात्मकं स्फुरति; स त- द्धाराधिरोहेण तुयोतीतं पूर्वोक्तं चैतन्यमा- विरान्‌--

त्रितयभोक्ता वीरेशः ॥ ११ ॥

एतजागरादिन्रयं राक्तिचक्रानुसंधानयुक्तया लुयानन्दाच्छ्रितं यः तत्परामशौनुभवेशभ्रकषा- दिगलितभेदसंस्कारमानन्दरसभवाहमयमेव प- इयति; स च्रितयस्यास्य भोक्ता चमत्कतां ।



No need to introdcution as Shiva sutra is a most important component of kashmir shaivism , Taught in every part of india.

In this course we will cover the deep introduction of the shiva sutra And what it is all About. full explanation of shiva sutra with all chapters are covered in details. and you will get to know that how shiva sutra ties up with the all topics of kashmir shaivism.

This is a very well explained lecture series available on shiva sutra digitally.

You will get ---

-- Deep interpretation of shiva sutra

-- Most Popular course in the history of digital world

-- A Series of 49 lectures Of Around 50+ Hours

-- Soon we will launch English and other language Translation.

-- You can instant downlaod the files in rar file format.

-- Langauge of file is 'Hindi'






I want this!

You will Get Full Access to the Course With New Updates, Also we are translating our courses in English and other langauges , And you will have access to all those Updates.

Copy product URL
$800

Shiva Sutra Full Course (Hindi)

I want this!