Profile PictureOccult Tier

Basic Elements of Kashmir Shaivism (All 36 Elements With Fulll Basic Introduction to kashmir Shaivism)(Hindi)

$150

१. अस्ति ब्रह्म चिदानन्दं स्वयं ज्योतिनिर|ज्जनम्‌ ।

स्वंशक्तिः च सर्वज्ञ तदंशा जीवसंज्ञकाः |।

अनाद्वविद्योपहिता यथाग्नेविस्फुलिज्ध का: ।

दीर्घाद्युपाधिसम्भिन्ना स्ते कर्मंभिरनादिशि: ॥

सुख-दु:खप्रद : पुण्यपापरूप नियन्त्रिताः ।

तत्तज्जा तियुत॑ देहमायुभागच् कर्मजम्‌ ॥।(शा. ति. टी. ३१) २. आमथ्य भाष्यदुग्धाद्धि मयाप्तं रत्नत्र्य ततः ।

शम्भगौरीहरिश्चेति तच्च सम्यक्‌ परीक्षितम्‌ ॥ (रत्नप. अन्तिमपद) ३, नित्य निर्दोषगन्ध निरतिशयसुखं ब्रह्म चतन्यमेकं

धरम्मोधर्मीति रूपद्यमयति पृथक भूतमायावशेन ।

धर्मस्तत्रानुभूति: सकल विषयिणी सव्वेकार्यानुकूला

शक्तिश्चेच्छादिरूपा भवति गुणगणश्राश्रयस्त्वेक एव ॥ (र.प्‌.१श्लोक)

श्त० मो०

दर राजगृहे स्थितं यच्च बहुकालेन विस्मृतम्‌ । स्ववंशे स्थापितं यच्च यजञ्च कालेन हापितम्‌ ॥|८५॥ त॑ निधि कुरुते ज्ञातं यन्त्र तद्गच्मि सांप्रतम्‌ । अष्टमे च तृतीये च चतुर्थ प्रथमे भवेत्‌ ॥८&॥ पत्चमे नवमे कोष्ठे रसे सप्तमके तथा। द्वितीये तु वरारोहे विलिखेच्छास्त्रमारगंतः ॥६०॥। साध्यसाधकयोवोर्णान्द्धिगुणान्सप्तभमाजितानू._ । मध्यकोष्ठझ॑ समाश्चित्य बिलिखेन्मन्त्रवित्त म: ।।६ १॥। साध्यमत्र वरारोहे भोगितीतलवासिना । इदं॑ यन्त्र स्थले तस्मिन्‌ स्थापयित्वा गवेषयेत्‌ ॥६२॥ सम्यक्संलभते द्रव्यं निधि नवविधं प्रिये !। मया भगवते पूर्व विष्णवे प्रभविष्णवे ॥६३॥ कथित प्रकटीकृत्य तवाग्रे चाधुना भ्रिये। सर्वेस्वदायिने वाच्य॑ सुप्रजायापि वा श्रिये ॥६४॥

इति निधिदशेनं यन्त्र नवमम्‌ ।

अथ वक्ष्ये बालरक्षाकरं यन्त्र हिताथ्थंदम्‌ । बालानां पूतनादोषहरणं भयनाशनम्‌ ॥६५॥ तय चेव तृतीयेपि नामाखझू्ये नवमें पुनः। पंचमे प्रथमे ” नेत्रे सप्तमे. रससंज्ञिते ॥६६॥

मध्यकोष्ठा द्विपंक्तेस्तु विभज्य पुनरग्रतः । साध्यमत्र भवेददेवि शीतला परसेश्वथरी ॥६८५॥

पूर्वोक्तद्रग्य विभवेर्य था विधि परमेश्थरि । घारयेत्कण्ठमष्ये तु वालस्यथ सतत प्रिये ॥६६॥

न पूतना भयं तस्य डाकिनीशाकिनी भयम्‌ । वह्चिदाहभयं तस्य आधि:व्याधिविनाशनम्‌ ॥१००॥

इद॑ यन्त्र बालरक्षाकरं तव हिताय बे। कथित तु मया सम्यग्विचाये यब्त्रनायकम्‌ ॥ १०१ ॥। ह इति बालरक्षाकरं यन्त्रम्‌ ।

अथातस्स्तम्भनं वक्ष्ये यन्त्र मम प्रियं करम्‌ । स्तंभनं च रथाश्वानां गजानां मदशालिनाम्‌ ॥। १०२॥

स्तम्भन यन्त्रम्‌ ६ १ ल न व

दुष्टानां विषनागानां सलिलाग्रमहीरुहाम्‌ । स्तंभनं परराष्ट्रस्य वादिनो बुद्धिकी लनम्‌ ॥। १०३ ॥

( ३३३ )

योषितां मनसस्तंभं यस्त्र चेव करोति हि। अश्वद्ववं गजरचेको मत्रिद्यवयमतः परम्‌ ॥| १०४ ।॥

जगन्मोद्दन यन्त्रम्‌

६ १ ६

प्राणात्ययें हि कत्तेव्यं न क्षुद्राय कदाचन ।

प्राणानां हरणं यस्त्रं सदा ग्रोप्यं मया क्ृतम्‌ ॥। १२७॥ साम्प्रत॑ तव निवन्‍न्घाद्क्ष्येह यन्त्रनायकम्‌ ।

वाजी वाजी तथा दंती मंत्री मंत्री ततःपरम्‌ ॥। १२८ ॥ "अनेंकश: पुनर्दत्ती तुरगद्दयमेव च। यथानुक्रमयोगेन मध्यकोष्ठात्सुरेश्वरि ॥ १२६ ॥ साध्यसाधकयोवेर्णान्वेदसंगुणितान्पुन: । त्रिवेदबिहतान्‌ पश्चात्‌ मध्यकोष्ठादितो लिखेतू ॥१३०॥

साध्यमन्र तु विज्ञेया नाम्ना धूमावती सती । पूर्वोक्तरेव सद्द्रव्येयेन्त्रराजं समालिखेत्‌ ॥ १३१ ॥

दुष्टानां धनिनां चेव द्रोहिणां द्रोहकारिणाम्‌ । राज्यवृत्तिहराणां च राष्ट्रदेशाभिमानिनाम्‌ ॥ १३२ ॥

ऋ्रराणां कठिनानां तु मारणं तू समुदाह्तम्‌ । प्राणात्यये तु कत्तेव्यं मारणार्थ प्रयोगकम्‌ ॥ १३३ ॥

This is the Course Which you can use as The Pre-requisite Material to Enter into the world of Kashmir shaivism. It is the very basics of the kashmir shaivism which will help you to understand the All '36 Elements' of the kashmir Shaivism With the full introduction to the kashmir shaivism.

We will discuss the all of the basic aspects of shaivism with deep understanding .

You will get ---

-- Full Course on the basic Elements of Kashmir Shaivism.

-- Whole Study material is available to downlaod digitally .

-- A Series of 5 lectures Of Around 5 Hours

-- Soon we will launch English and other language Translation.

-- You can instant downlaod the files in rar file format.

-- Langauge of file is 'Hindi'


Add to cart

You will Get Full Access to the Course With New Updates, Also we are translating our courses in English and other langauges , And you will have access to all those Updates.

Copy product URL
$150

Basic Elements of Kashmir Shaivism (All 36 Elements With Fulll Basic Introduction to kashmir Shaivism)(Hindi)

Add to cart