Profile PictureOccult Tier

Shri- Tantra Alok (Tantraalok) (Hindi)

$450

|| श्री गुरु:।। || शाम्भवोपाय | |

पराः पूणम्‌, श्रत एव भिन्नमपि जगत्‌ स्वा- त्मनि श्रभेदरूपतया पालयन्तीम्‌ अननन्योन्मुखतथा च धक्ृष्टां ¦

"या सा राक्तिजगद्धातुः कथिता समवायिनो ।'

इत्याद्युक्त्या भेरवयोगिनीः नित्थमेव परमा- त्रावेयुक्तत्वात्‌ तदात्मभूताम्‌, अत एव

प० ७ खण० यु° इत्यमलेनापीति पाठः। पं ११ क० ख० पु° शभेदतयेति पाठः ।

ह्लो० ३ ] प्रथममाहिकम्‌ । १७ “इच्छात्वं तस्य सा देति सिसश्योः प्रतिपद्यते ।' इत्याधयुक्त्या चिद्रूपा चासो श्रतिभा' प्रज्ञा, ताम्‌ श्रायोच्छलत्तात्मकस्वेन बहिरुषिलसिषास्वभावाम्‌, श्रत एव देवीं प्रमातुरपि विश्रान्तिधामत्वात्‌ प्रमिति- रूपतया योतमानाम्‌, चत एव बहिरपि परमातपमाण- प्रमेयाण्येव “श्रंशाः ्नरारूपा भागा यस्य शूलस्थः तत्र यानि श्रौन्मनसानि अम्बुजानि, तत्र कृतास्पदं तदुत्तीशतया भासमानां नोमिः' देहप्राणादिषमात्‌- रूपन्यग्भावेन तत्स्वरूपमाविशामि-इत्यथंः ॥२॥ पवसुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात्‌ ऋमप्राक्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां देवीमभिसुखयति नौमि देवीं शरीरस्था नृत्यतो भैरवाकृते ` । प्राच्ररमेघघनव्योमविदयुदधेखावित्तासिनीम्‌ ॥३॥

१० २ ख० पुण प्रज्ञापदं नास्ति ।

प० & कण पु° श्रणुरूपा भागा इति पाडः ।

पं* ८ खण० पुण प्राणाभिमातृरूपेति पाठः|

पं ११ क० पु° परापरस्वखूपस्येति पाऽः ।

प० १२ क० पु° परापरदेवीमिति पाठः । ३

१८ श्रीतन्बाटोकः ।

नत्यतोः

“नतेक ात्मा' ( शि० ३ उ० ९ सू० ) इति शिवसूत्रदृष्या निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्विश्ववेचिल्यभूमिकाप्रप्ं भ्रकाशयतो भेरवा- कृतेः पूशंस्वरूपस्य परमात्मनः 'शरीरस्थाम्‌ः

'पवभूतमिदं वस्तु भवत्विति यदा पुनः ।

जाता तदैव तदस्तु कुवेत्यत्र क्रियोच्यते ॥' इत्याद्युक्त्या तत्ततप्रमातृप्रमेयाद्यनन्ताभासवेचिच्य- कारितया स्वरूपाविष्टाम्‌, श्रत एव देवीं जगदह्छा- सनक्रीडाकारिणीपर्‌ अपरां भगवतीं नोमिः इति संबन्धः । शनत एव बहिरपि तरिश्वात्मना योतमा- नतवेऽपि

(मेद्भावकमायीयतेजोशाग्रसनाच्च तत्‌ ।

सर्वसंहारकत्वेन ष्णं तिमिररूपधरत्‌ ॥' इत्याद्यक्तस्वरूपे परभमातर्येव विश्रान्तत्रात्‌ कृष्ण- पिङ्गलरूपाम्‌ इत्युक्तं श्राद्णएमेघघनव्योमविद्युङेखा- विलासिनीमः इाति ॥ ३ ॥

पं कु० ख० पु तत्तदवैचिव्येति पाठः ।

श्रो० ४ ] प्रथममाहिकम्‌ । १९

श्रथ परापरोभयस्वरूपमयीं परापरां देवीं परा- म्रशति । दीप्रज्योतिश्छटाप्लष्टभेदबन्धत्रयं स्फुरत्‌ । स्ताज्ज्ञानशलं सत्पत्तविपन्तोत्कतनन्तमम्‌ ॥४॥ कि) ज्ञानः

पवमेतदिद्‌ं वस्तु नान्यथेति सुनिरिचतम्‌ । श्ञापयन्ती जगत्यत्र ज्ञानशक्तिनिंगदयते ॥'

इत्यादयुक्तन्ञानशक्तिस्वभावमपि श्रन्तरासूत्रितेच्छा- क्रियास्मकम्‌, श्रत एव परापराशब्दव्यपदेश्यम्‌, श्रत एव तत्‌

“खोीभूतमतः शक्तितरितयं तत्तिश्ूखकम्‌ ।' इति वक्ष्यमाणनीत्या श्रिशृलम्‌ः रत एव 'दीप्ताभिःः श्रप्रतिहताभिः तत्तादेन्द्रियव्रत्तिरूपाभिः न्योति- श्लराभिः

यत्र यज्र मिलिता मरसीचय- स्तत्र तत्र विभुरेव जम्भते ।'

इत्यादिना वक्ष्यमाणस्वरूपस्य भेदपधानस्य बन्धहेतुत्वात्‌ बन्धरूपस्य श्राणवादिमलच्रयस्य एोष-

पं० १ क० खण० पुण परापरादेवीमिति समस्तः पाटः।

२७ श्रीतन्नालोकः ।

कम्‌, श्रत एव स्फुरत्‌? शुद्धबोधेकरूपतया स्फुरत्ता- सारम्‌, श्रत एव “सन्‌ च असो पक्लोः जगदानन्द- स्तस्य “विपन्नाः तदप्रथारूपा निजानन्वाद्या श्रानन्दा अननानन्दाश्च तेषाम्‌ उत्कतंनंः पूणंप्रथात्मकल्वेन क्षपण, तत्र श्मः समर्थं स्तात्‌ इति वाक्यार्थः । तदुक्तं

"जयन्ति जगदानन्दविपश्चक्षपणक्षमाः । परमेरामुखोद्‌ भूतज्ञानचन्दमरीचयः ॥

इति ॥ ४ ॥ इदानीमपरमपि त्रिकं पराश्नष्टुमाह स्वातन््यशक्तेः कमसंसिस॒क्षा ` मातमत चेति विभोर्विभूतिः तदेव देवीज्रयमन्तरास्ता- मचुत्तर मे प्रथयत्स्वरूपम्‌ ॥ ५॥ स्वातन्त्र्यरूपा शक्तिः यस्यासो अनन्तशक्ति- भगवान्‌ शिवः, (कमस्यः |

४ शून्यप्रष्रतिन्यानान्ता विभ्रान्तिरूपनिजानन्द्‌-निरानन्द-परानन्द्‌-ह्यानन्द्‌- मदानन्द-चिदानन्दरूपाः षडानन्दभूप्य इति |

प १४ ख० पु° प्रथयत्प्रकाशमिति पाठः ।

श्लो० ५ ] प्रथम्रमाहिकम्‌ । २१

मूतिवैचिऽ्यतो देदाक्रममाभासयत्यसो । | करियावैचिभ्यनिभौखात्‌ काटक्रममपीभ्वरः ॥ (३० २।१। ५)

इत्यादयुक्तनीत्या देशकालात्मनो विश्ववेचित्रयस्थ सगेस्य, सम्यग्भेदेन "सिद्क्षा' जगत्छष्टिनिभित्तं पार- मेश्वरी इच्डारूपा शक्तिः, करमात्मताः

“क्रमो मदाश्रयो मेदोऽप्याभाससदसच्वतः ` (३० २। १।४)

इस्यादिनीत्या भेदपरधानं तत्तदनन्ताभाससमिन्नं संुचिताव्मरूप नरत्म्‌, इत्येवं येयं नरशक्ति-शिवा- त्मिका “विभोः भगवतः परस्यानुत्तरस्य प्रकाशस्य विभूतिः" तत्तस्स्फुरणात्मत्वेन फेर तदेव कमेण तत्स्फारसारसात्‌ समनन्तरोक्तस्वरूपं देवीत्रयं' पर- ्रकाशात्मकत्वात्‌ चुत्तरः “स्वः सवेकतलादेरसा- धारणं “रूपः “प्रथयत्‌? तत्तद्धेददशोदयेऽप्यतिरोदधत्‌ मम श्रात्मनः शअन्तरास्ताम्‌ ' एेकात्म्येन स्फुरतात्‌- इत्यथः ॥ ५ ॥

एव स्वदरनोचितदेवतापरामशानन्तरं तत्सरूपा- नुप्रवेशेनैव युगपद्‌ गणेशवटुकावपि अभिसुखयति

पं० १० ० पु° तत्तरफुटास्मत्वेनेति पाठः|

२२ श्रीतन्ासेकः ।

तदेवताविभवभाविमहामरीचि- चक्रेश्वरायितनिजस्थितिरेक एव ।

देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छतयतान्मम संविदन्धिम्‌ &॥

एक एवः यनन्यापेक्षतया निःसहायो गणस्यः करणचक्रस्य 'दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै ।' इत्यादिटशा (तिः अहङाररूपः प्रभुः, अरत एव "तासां समनन्तरोक्तानां द्देवतानां, विभवेन पर- प्रकाशात्मना स्फारेण

“यत्तञ्न नहि विध्रान्त तश्नभःकुसुमायते ।'

इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या भमहामरीचयःः तत्तदिन्द्रियदेवताः तासां यत्‌ “चक्रं तत्रे्चरवदाचरन्‌ निजस्थितियों ममः श्रात्मनः संविद्‌ एव अनवगाद्यत्वात्‌ न्धिः" सम्यक्‌' विषयकालुष्यविलायनेन समन्तात्‌ सवंत एव

पं० १४ ग० पु० निजस्थितिमिति पाठः।

इडो० ६ |] प्रथममाहिकम्‌ । २६ तत्तदिन्द्रियप्रखतसविद्‌ दारेण उच्छलयतात्‌ः विका- सयतात्‌, तदेकमयतामुत्पादयतात्‌ इयथः । ्न्धिस- मुच्छलनसमुचितवाच श्फुरदिन्दुकान्तिःइत्युक्तम्‌ । स्तुतो हि ्रपानव्यािरस्यास्ति इत्येवं-निर्देशः । श्रथ च देवीसुतो' वटुकोऽप्येवंविधःकितु शरीरस्य धवलिन्ना श्फुरदिन्दुकान्तिः' । अरस्य हि प्राणव्या- तिरस्ति इत्येवं निदिशन्ति गुरवः । देवीसुतः इत्यु- भयोरपि कुलशाख्रोचितोऽयं उपदेशः । तदुक्तम्‌ 'देवीपु्रोऽ् वटुकः स्वशक्तिपरिवारितः ।' इति । पौलो वीह / इति च ॥ ६ ॥ इह खलु शाचखरादो

(०००७०००० ००० खोतोभेदं सख्यानसेव च | प्रवतेयेद्‌ गुरं स्वं च स्तेयी स्यात्तदकीतेनात्‌ ॥+'

प २ ग० पु० उत्पादयतामिति पाठः । प० £ क० पु° श्रत एव देवीति पाटः । प० ७ ख० पु° व्यासषिरस्तीति गुरव इति “एवं निदिंशन्ति' इति वाक्यहीनः पाडः ।

२७ श्रीतन््रालोकः ।

इत्याद्युक्तदृशा श्चवश्यमेव शाखकारेः स्वगुवोदेः कीतैनं कार्यम्‌ , अतश्च वक्ष्यमाणशाखस्य कुलतन्- प्रक्रियात्मकसेन देविध्येऽपि

ˆनभःस्थिता यथा तारा न भराजन्ते स्वो स्थिते ।

पवं सिद्धान्ततन्त्राणि न विभान्ति कुकागमे ॥

तस्माव्कुखाहते नान्यत्ससारोद्धरणं प्रति ।' इत्याद्युक्त्या कुलप्रक्रियायाः परक्रियान्तरेभ्यः प्राधा- न्यात्‌

श्ैरव्या मैरवात्पाप्रं योग व्याप्य ततः प्रिये । . तत्सकाशात्त॒ सिद्धेन मीनाख्येन वरानने ॥ कापररूपे महापीठे मच्छन्देन महात्मना ।'

इत्यादिनिरूपितस्थिलया तदवतारकं तुर्यनाथमेव तावत्‌ प्रथम कीतयति

प० २क० ख० पुण वक्ष्यमाणस्य शाख्घ्येति पाठः| `

पं० ७ क० पु० इलादक्तः कृलघ्क्रियाया अधिकारः कुलप्रकियायास्तु प्रक्रियान्त- रेभ्य इति पाठः ।

प° ३ ख० पु° योग भ्यापि ततः इति पाटः ।

६० ११ क० पु° कामपीटे महापीठं इति पाठः |

रलोऽ ७ | प्रथममाहिकम्‌ । २५

रागारुणं प्रन्यिविल्लावकीशौ ` यो जात्तमातानवितानद्ति । कलोम्भितं बाद्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ ॥ सः सकलकुलशाखरावतारकतया प्रसिद्धः “मच्छाः पाशाः समाख्यातादचपरादिचत्तवत्तयः । छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥' इत्याद्युक्त्या पाशखणडनस्वभावो मच्छन्द एव परमे- श्वरसमावेशशालित्वात्‌ "विभुः मम पसन्नः स्तात्‌ । खात्मदशनसंविभागपात्रतामाविष्कुर्यात्‌ इत्यथः । यो जालं मत्स्यबन्धनम्‌, इन्द्रजालप्रायां च मायां

तमार क्तः य्न

बाह्यपथे चकारः

“अष्रौ सिद्धा महात्मानो जारपृष्टाः सुतेजसः ।' इत्याद्युक्त्या तुरीयतास्वरूपावदहितत्वेन संकोचा- पहस्तनादनवधेयतां च निन्ये इत्यथः । तच ररागेणः गेरिकादिद्रव्येण रागतच्वेन च रुणः लोहिती-

पं० ११ क० पु° इन्द्रियजालप्रायामिति पाठः ।

१० १४ ख० पु° इत्यादयुक्तत्तरीयतेति पाटः ।

पं० १९ ख० पुण हस्तनादवधेयतामिति च पाटः | 9

So what is Tantralok -- Tantralok is a great work of Sage Abhinavgupta written in eleventh century AD.

It is the encyclopedia of Tantra.1000 years have gone From the time of sage abhinava gupta , But till now his book is enlightening us . These Audio lectures will guide you through all the work explained by sage Abhinavgupta.

You will get ---

-- Full course on the Great Book 'Tantraalok'

-- A Series of 25 lectures Of Around 20+ Hours

-- Soon we will launch English and other language Translation.

-- You can instant downlaod the files in rar file format.

-- Langauge of file is 'Hindi'





Add to cart

Here we are providing very easy explanation of the hardest topic written in the history of tantra . You will Get Full Access to the Course With New Updates, Also we are translating our courses in English and other langauges , And you will have access to all those Updates

Copy product URL
$450

Shri- Tantra Alok (Tantraalok) (Hindi)

Add to cart